OṀ namaś caṇḍikāyai
OṀ aiṁ mārkaṇḍeya uvāca
sāvarṇiḥ sūryatanayo yo manuh kathyate ’ṣṭamaḥ
niśāmaya tad utpattiṁ vistarād gadato mama
mahāmāyānubhāvena yathā manvantarādhipaḥ
sa babhūva mahābhāgah sāvarṇis tanayo raveḥ
svārociṣe ’ntare pūrvaṁ caitravaṁśasamudbhavaḥ
suratho nāma rājābhūt samaste kṣitimaṇḍale
tasya pālayataḥ samyak prajāḥ putrānivaurasān
babhūvuḥ śatravo bhūpāḥ kolāvidhvarhsinas tadā
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ
nyūnair api sa tair yuddhe kolāvidhvamsibhir jitaḥ
tataḥ svapuram āyāto nijadeśādhipo ’bhavat
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ
amātyair balibhir duṣṭair durbalasya durātmabhiḥ
kośo balam cāpahṛtaṁ tatrāpi svapure tataḥ
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ
ekākī hayam āruhya jagāma gahanaṁ vanam
sa tatrāśramam adrākṣīd dvijavaryasya medhasaḥ
praśāntaśvāpadākīrṇaṁ muniśiṣyopaśobhitam
tasthau kañcit sa kālaṁ ca muninā tena satkṛtaḥ
itaś cetaś ca vicaraṁs tasmin munivarāśrame
so ’cintayat tadā tatra mamatvākṛṣṭamānasaḥ
matpūrvaiḥ pālitaṁ pūrvaṁ mayā hīnaṁ puraṁ hi tat
madbhṛtyais tair asadvṛttair dharmataḥ pālyate na vā
na jāne sa pradhāno me śūro hastī sadāmadaḥ
mama vairivaśaṁ yātaḥ kān bhogān upalapsyate
ye mamānugatā nityam prasādadhanabhojanaiḥ
anuvṛttiṁ dhruvaṁ te ’dya kurvanty anyamahībhṛtām
asamyagvyayaśīlais taiḥ kurvadbhiḥ satataṁ vyayam
sañcitaḥ so ’tiduḥkhena kṣayaṁ kośo gamiṣyati
etac cānyac ca satatam cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśe vaiśyam ekaṁ dadarśa saḥ
sa pṛṣṭas tena kastvaṁ bho hetuś cāgamane ’tra kaḥ
saśoka iva kasmāt tvaṁ durmanā iva lakṣyase
ity ākarṇya vacas tasya bhūpateḥ praṇayoditam
pratyuvāca sa taṁ vaiśyaḥ praśrayāvanato nṛpam
vaisya uvāca
samādhir nāma vaisyo ’ham utpanno dhanināṁ kule
putradārair nirastaś ca dhanalobhād asādhubhiḥ
vihīnaś ca dhanair dāraiḥ putrair ādāya me dhanam
vanam abhyāgato duḥkhī nirastaś cāptabandhubhiḥ
so ’ham na vedmi putrāṇāṁ kuśalākuśalātmikām
pravṛttiṁ svajanānāṁ ca dārāṇāṁ cātra samsthitaḥ
kiṁ nu teṣāṁ grhe kṣemam akṣemaṁ kiṁ nu sāmpratam
kathaṁ te kiṁ nu sadvṛttā durvṛttāḥ kiṁ nu me sutāḥ
rāj ovāca
yair nirasto bhavāṁl lubdhaiḥ putradārādibhir dhanaiḥ
teṣu kiṁ bhavataḥ sneham anubadhnāti mānasam
vaiśya uvāca
evam etad yathā prāha bhavān asmad gataṁ vacaḥ
kiṁ karomi na badhnāti mama niṣṭhuratām manaḥ
yaiḥ santyajya pitṛsnehaṁ dhanalubdhair nirākṛtaḥ
patiḥ svajanahārdaṁ ca hārdi teṣv eva me manaḥ
kim etan nābhijānāmi jānann api mahāmate
yat premapravaṇaṁ cittaṁ viguṇeṣv api bandhuṣu
teṣāṁ kṛte me niḥśvāso daurmanasyaṁ ca jāyate
karomi kiṁ yan na manasteṣv aprītiṣu niṣṭhuram
mārkaṇḍeya uvāca
tatas tau sahitau vipra taṁ muniṁ samupasthitau
samādhir nāma vaiśyo ’sau sa ca pārthivasattamaḥ
kṛtvā tu tau yathānyāyaṁ yathārhaṁ tena saṁvidam
upaviṣṭau kathāḥ kāścic cakratur vaiśyapārthivau
rājovāca
bhagavaṁs tvām ahaṁ praṣṭum icchāmy ekaṁ vadasva tat
duḥkhāya yan me manasaḥ svacittāyattatāṁ vinā
mamatvam gatarājyasya rājyārigeṣv akhileṣvapi
jānato ’pi yathājñasya kim etan munisattama
ayaṁ ca nikṛtaḥ putrair dārair bhṛtyais tathojjhitaḥ
svajanena ca santyaktas teṣu hārdī tathāpyati
evam esa tathāhaṁ ca dvāvapyatyantaduḥkhitau
dṛṣṭadoṣe ’pi visaye mamatvākṛṣṭamānasau
tat kenaitan mahābhāga yan moho jñāninor api
mamāsya ca bhavaty eṣā vivekāndhasya mūḍhatā
ṛṣir uvāca
jñānam asti samastasya jantor viṣayagocare
viṣayās ca mahābhāga yānti caivaṁ pṛthak pṛthak
divāndhāḥ prāṇinaḥ kecid rātrāv andhās tathāpare
kecid divā tathā rātrau prāṇinas tulyadṛṣṭayaḥ
jñānino manujāḥ satyaṁ kintu te na hi kevalam
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ
jñānaṁ ca tan manusyāṇāṁ yat teṣāṁ mṛgapakṣiṇām
manuṣyāṇāṁ ca yat teṣāṁ tulyam anyat tathobhayoḥ
jñāne ’pi sati paśyaitān patangāñ chāvacañcusu
kaṇamokṣād ṛtān mohāt pīḍyamānān api kṣudhā
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati
lobhāt pratyupakārāya nanv etān kiṁ na paśyasi
tathāpi mamatāvarte mohagarte nipātitāḥ
mahāmāyāprabhāveṇa samsārasthitikāriṇā
tan nātra vismayaḥ kāryo yoganidrā jagatpateḥ
mahāmāyā hareś caiṣā tayā sammohyate jagat
jñāninām api cetāmsi devī bhagavatī hi sā
balād ākṛṣya mohāya mahāmāyā prayacchati
tayā visṛjyate viśvaṁ jagad etac carācaram
saiṣā prasannā varadā nṛṇāṁ bhavati muktaye
sā vidyā paramā mukter hetubhūtā sanātanī
saṁsārabandhahetuś ca saiva sarveśvareśvarī
rājovāca
bhagavan kā hi sā devī mahāmāyeti yāṁ bhavān
bravīti katham utpannā sā karmāsyāś ca kiṁ dvija
yat prabhāvā ca sā devī yat svarūpā yad udbhavā
tat sarvaṁ śrotum icchāmi tvat to brahmavidāṁ vara
ṛṣir uvāca
nityaiva sā jaganmūrtis tayā sarvam idaṁ tatam
tathāpi tat samutpattir bahudhā śrūyatāṁ mama
devānāṁ kāryasiddhyartham āvirbhavati sā yadā
utpanneti tadā loke sā nityāpy abhidhlyate
yoganidrāṁ yadā viṣṇur jagaty ekārṇavīkṛte
āstīrya śeṣam abhajat kalpānte bhagavān prabhuḥ
tadā dvāv asurau ghorau vikhyātau madhukaiṭabhau
visṇukarṇamalodbhūtau hantuṁ brahmāṇam udyatau
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ
dṛṣṭvā tāv asurau cograu prasuptam ca janārdanam
tuṣṭāva yoganidrāṁ tām ekāgrahṛdayaḥ sthitaḥ
vibodhanārthāya harer harinetrakrtālayām
viśveśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm
nidrāṁ bhagavatīṁ viṣṇor atulāṁ tejasaḥ prabhuḥ
brahmovāca
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā
sudhā tvam akṣare nitye tridhāmātrātmikā sthitā
ardhamatra sthitā nityā yānuccāryāviśeṣataḥ
tvam eva sā tvaṁ sāvitrī tvaṁ devajananī parā
tvayaitad dhāryate viśvaṁ tvayaitat sṛjyate jagat
tvayaitat pālyate devi tvam atsy ante ca sarvadā
visṛṣṭau sṛṣṭirūpā tvam sthitirūpā ca pālane
tathā samhṛtirūpānte jagato ’sya jaganmaye
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ
mahāmohā ca bhavatī mahādevī mahāsurī
prakṛtis tvam ca sarvasya guṇatrayavibhāvinī
kālarātrir mahārātrir moharātriś ca dāruṇā
tvaṁ śrīs tvam īśvari tvaṁ hrīs tvaṁ buddhir bodhalakṣaṇā
lajjā puṣṭis tathā tuṣṭis tvaṁ śāntiḥ kṣāntir eva ca
khaḍginī śūlinī ghorā gadinī cakriṇī tathā
śankhinl cāpinī bāṇabhuśuṇḍīparighāyudhā
saumyā saumyatarāśesasaumyebhyas tv atisundarī
parāparāṇāṁ paramā tvam eva parameśvarī
yac ca kiñcit kvacid vastu sadasadvākhilātmike
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyase mayā
yayā tvayā jagatsraṣṭā jagatpātātti yo jagat
so ’pi nidrāvaśaṁ nītaḥ kastvāṁ stotum iheśvaraḥ
viṣṇuḥ śarīragrahaṇam aham īśāna eva ca
kāritāste yato ’tas tvāṁ kaḥ stotum śaktimān bhavet
sā tvam ittham prabhāvaiḥ svair udārair devi samstutā
mohayaitau durādharṣāv asurau madhukaiṭabhau
prabodham ca jagatsvāmī nīyatām acyuto laghu
bodhaś ca kriyatāmasya hantum etau mahāsurau
ṛṣir uvāca
evaṁ stutā tadā devī tāmasī tatra vedhasā
viṣṇoḥ prabodhanārthāya nihantum madhukaitabhau
netrāsyanāsikābāhuhṛdayebhyas tathorasaḥ
nirgamya darśane tasthau brahmaṇo ’vyaktajanmanaḥ
uttasthau ca jagannāthas tayā mukto janārdanah
ekārṇave ’hisayanāt tataḥ sa dadṛśe ca tau
madhukaiṭabhau durātmānāv ativīryaparākramau
krodharaktekṣaṇāv atturh brahmāṇaṁ janitodyamau
samutthāya tatas tābhyāṁ yuyudhe bhagavān hariḥ
pancavarṣasahasrāṇi bāhupraharaṇo vibhuḥ
tāv apyatibalonmattau mahāmāyāvimohitau
uktavantau varo ’smatto vriyatām iti keśavam
śrī bhagavān uvāca
bhavetām adya me tustau mama vadhyāv ubhāv api
kim anyena vareṇātra etāvad dhi vṛtaṁ mama
vañcitābhyām iti tadā sarvam āpomayaṁ jagat
vilokya tābhyāṁ gadito bhagavān kamalekṣaṇaḥ
āvāṁ jahi na yatrorvī salilena pariplutā
ṛṣir uvāca
tathety uktvā bhagavatā śankhacakragadābhṛtā
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ
evam eṣā samutpannā brahmaṇā saṁstutā svayam
prabhāvam asyā devyās tu bhūyah śṛṇu vadāmi te