O namaś caikāyai

O ai mārkaeya uvāca

sāvari sūryatanayo yo manuh kathyate ’ama

niśāmaya tad utpatti vistarād gadato mama

mahāmāyānubhāvena yathā manvantarādhipa

sa babhūva mahābhāgah sāvaris tanayo rave

svārocie ’ntare pūrva caitravaśasamudbhava

suratho nāma rājābhūt samaste kitimaale

tasya pālayata samyak prajā putrānivaurasān

babhūvu śatravo bhūpā kolāvidhvarhsinas tadā

tasya tair abhavad yuddham atiprabaladaina

nyūnair api sa tair yuddhe kolāvidhvamsibhir jita

tata svapuram āyāto nijadeśādhipo ’bhavat

ākrānta sa mahābhāgas tais tadā prabalāribhi

amātyair balibhir duair durbalasya durātmabhi

kośo balam cāpahta tatrāpi svapure tata

tato mgayāvyājena htasvāmya sa bhūpati

ekākī hayam āruhya jagāma gahana vanam

sa tatrāśramam adrākīd dvijavaryasya medhasa

praśāntaśvāpadākīra muniśiyopaśobhitam

tasthau kañcit sa kāla ca muninā tena satkta

itaś cetaś ca vicaras tasmin munivarāśrame

so ’cintayat tadā tatra mamatvākamānasa

matpūrvai pālita pūrva mayā hīna pura hi tat

madbhtyais tair asadvttair dharmata pālyate na vā

na jāne sa pradhāno me śūro hastī sadāmada

mama vairivaśa yāta kān bhogān upalapsyate

ye mamānugatā nityam prasādadhanabhojanai

anuvtti dhruva te ’dya kurvanty anyamahībhtām

asamyagvyayaśīlais tai kurvadbhi satata vyayam

sañcita so ’tidukhena kaya kośo gamiyati

etac cānyac ca satatam cintayāmāsa pārthiva

tatra viprāśramābhyāśe vaiśyam eka dadarśa sa

sa pas tena kastva bho hetuś cāgamane ’tra ka

saśoka iva kasmāt tva durmanā iva lakyase

ity ākarya vacas tasya bhūpate praayoditam

pratyuvāca sa ta vaiśya praśrayāvanato npam

vaisya uvāca

samādhir nāma vaisyo ’ham utpanno dhaninā kule

putradārair nirastaś ca dhanalobhād asādhubhi

vihīnaś ca dhanair dārai putrair ādāya me dhanam

vanam abhyāgato dukhī nirastaś cāptabandhubhi

so ’ham na vedmi putrāā kuśalākuśalātmikām

pravtti svajanānā ca dārāā cātra samsthita

ki nu teā grhe kemam akema ki nu sāmpratam

katha te ki nu sadvttā durvttā ki nu me sutā

rāj ovāca

yair nirasto bhavāl lubdhai putradārādibhir dhanai

teu ki bhavata sneham anubadhnāti mānasam

vaiśya uvāca

evam etad yathā prāha bhavān asmad gata vaca

ki karomi na badhnāti mama nihuratām mana

yai santyajya pitsneha dhanalubdhair nirākta

pati svajanahārda ca hārdi tev eva me mana

kim etan nābhijānāmi jānann api mahāmate

yat premapravaa citta viguev api bandhuu

teā kte me niśvāso daurmanasya ca jāyate

karomi ki yan na manastev aprītiu nihuram

mārkaeya uvāca

tatas tau sahitau vipra ta muni samupasthitau

samādhir nāma vaiśyo ’sau sa ca pārthivasattama

ktvā tu tau yathānyāya yathārha tena savidam

upaviau kathā kāścic cakratur vaiśyapārthivau

rājovāca

bhagavas tvām aha praum icchāmy eka vadasva tat

dukhāya yan me manasa svacittāyattatā vinā

mamatvam gatarājyasya rājyārigev akhilevapi

jānato ’pi yathājñasya kim etan munisattama

aya ca nikta putrair dārair bhtyais tathojjhita

svajanena ca santyaktas teu hārdī tathāpyati

evam esa tathāha ca dvāvapyatyantadukhitau

dadoe ’pi visaye mamatvākamānasau

tat kenaitan mahābhāga yan moho jñāninor api

mamāsya ca bhavaty eā vivekāndhasya mūhatā

ir uvāca

ānam asti samastasya jantor viayagocare

viayās ca mahābhāga yānti caiva pthak pthak

divāndhā prāina kecid rātrāv andhās tathāpare

kecid divā tathā rātrau prāinas tulyadaya

ānino manujā satya kintu te na hi kevalam

yato hi jñānina sarve paśupakimgādaya

āna ca tan manusyāā yat teā mgapakiām

manuyāā ca yat teā tulyam anyat tathobhayo

āne ’pi sati paśyaitān patangāñ chāvacañcusu
kaamokād tān mohāt pīyamānān api kudhā

mānuā manujavyāghra sābhilāā sutān prati
lobhāt pratyupakārāya nanv etān ki na paśyasi

tathāpi mamatāvarte mohagarte nipātitā
mahāmāyāprabhāvea samsārasthitikāriā

tan nātra vismaya kāryo yoganidrā jagatpate
mahāmāyā hareś caiā tayā sammohyate jagat

āninām api cetāmsi devī bhagavatī hi sā
balād ākya mohāya mahāmāyā prayacchati

tayā visjyate viśva jagad etac carācaram
saiā prasannā varadā nā bhavati muktaye

sā vidyā paramā mukter hetubhūtā sanātanī
sasārabandhahetuś ca saiva sarveśvareśvarī

rājovāca

bhagavan kā hi sā devī mahāmāyeti yā bhavān
bravīti katham utpannā sā karmāsyāś ca ki dvija

yat prabhāvā ca sā devī yat svarūpā yad udbhavā
tat sarva śrotum icchāmi tvat to brahmavidā vara

ir uvāca

nityaiva sā jaganmūrtis tayā sarvam ida tatam
tathāpi tat samutpattir bahudhā śrūyatā mama

devānā kāryasiddhyartham āvirbhavati sā yadā
utpanneti tadā loke sā nityāpy abhidhlyate

yoganidrā yadā viur jagaty ekāravīkte
āstīrya śeam abhajat kalpānte bhagavān prabhu

tadā dvāv asurau ghorau vikhyātau madhukaiabhau
visukaramalodbhūtau hantu brahmāam udyatau

sa nābhikamale vio sthito brahmā prajāpati
dvā tāv asurau cograu prasuptam ca janārdanam

tuāva yoganidrā tām ekāgrahdaya sthita
vibodhanārthāya harer harinetrakrtālayām

viśveśvarī jagaddhātrī sthitisahārakāriīm
nidrā bhagavatī vior atulā tejasa prabhu

brahmovāca

tva svāhā tva svadhā tva hi vaakāra svarātmikā
sudhā tvam akare nitye tridhāmātrātmikā sthitā

ardhamatra sthitā nityā yānuccāryāviśeata
tvam eva sā tva sāvitrī tva devajananī parā

tvayaitad dhāryate viśva tvayaitat sjyate jagat
tvayaitat pālyate devi tvam atsy ante ca sarvadā

visau sirūpā tvam sthitirūpā ca pālane
tathā samhtirūpānte jagato ’sya jaganmaye

mahāvidyā mahāmāyā mahāmedhā mahāsmti
mahāmohā ca bhavatī mahādevī mahāsurī

praktis tvam ca sarvasya guatrayavibhāvinī
kālarātrir mahārātrir moharātriś ca dāruā

tva śrīs tvam īśvari tva hrīs tva buddhir bodhalakaā
lajjā puis tathā tuis tva śānti kāntir eva ca

khaginī śūlinī ghorā gadinī cakriī tathā
śankhinl cāpinī bāabhuśuīparighāyudhā

saumyā saumyatarāśesasaumyebhyas tv atisundarī
parāparāā paramā tvam eva parameśvarī

yac ca kiñcit kvacid vastu sadasadvākhilātmike
tasya sarvasya yā śakti sā tva ki stūyase mayā

yayā tvayā jagatsraā jagatpātātti yo jagat
so ’pi nidrāvaśa nīta kastvā stotum iheśvara

viu śarīragrahaam aham īśāna eva ca
kāritāste yato ’tas tvā ka stotum śaktimān bhavet

sā tvam ittham prabhāvai svair udārair devi samstutā
mohayaitau durādharāv asurau madhukaiabhau

prabodham ca jagatsvāmī nīyatām acyuto laghu
bodhaś ca kriyatāmasya hantum etau mahāsurau

ir uvāca

eva stutā tadā devī tāmasī tatra vedhasā
vio prabodhanārthāya nihantum madhukaitabhau

netrāsyanāsikābāhuhdayebhyas tathorasa
nirgamya darśane tasthau brahmao ’vyaktajanmana

uttasthau ca jagannāthas tayā mukto janārdanah
ekārave ’hisayanāt tata sa dadśe ca tau

madhukaiabhau durātmānāv ativīryaparākramau
krodharaktekaāv atturh brahmāa janitodyamau

samutthāya tatas tābhyā yuyudhe bhagavān hari
pancavarasahasrāi bāhupraharao vibhu

tāv apyatibalonmattau mahāmāyāvimohitau
uktavantau varo ’smatto vriyatām iti keśavam

śrī bhagavān uvāca

bhavetām adya me tustau mama vadhyāv ubhāv api
kim anyena vareātra etāvad dhi vta mama

ir uvāca

vañcitābhyām iti tadā sarvam āpomaya jagat
vilokya tābhyā gadito bhagavān kamalekaa

āvā jahi na yatrorvī salilena pariplutā

ir uvāca

tathety uktvā bhagavatā śankhacakragadābhtā
ktvā cakrea vai chinne jaghane śirasī tayo

evam eā samutpannā brahmaā sastutā svayam
prabhāvam asyā devyās tu bhūyah śu vadāmi te